Krishna Katha with Srila Dhanurdhara Swami
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 110 śrī-gopa-kumāra uvāca atretihāsā bahavo vidyante ’thāpi kathyate sva-vṛttam evānusmṛtya mohādāv api saṅgatam TRANSLATION Śrī Gopa-kumāra said: There are many relevant... more
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Texts 93-94 śrī-parīkṣid uvāca niśamya sādaraṁ tasya vacanaṁ sa vyacintayat etasya kṛta-kṛtyasya jātā pūrṇārthatā kila TRANSLATION Śrī Parīkṣit said: Respectfully having heard... more
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Texts 93-94 tato jāta-bahir-dṛṣṭiḥ sa sarva-jña-śiromaṇiḥ jñātvā taṁ māthuraṁ vipraṁ kāmākhyā-deśa-vāsinam śrīman-madana-gopālo- pāsakaṁ ca samāgatam niḥsṛtya kuñjād utthāpya natvāliṅgya nyaveśayat TRANSLATION This young cowherd was... more
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Texts 93-94 tato jāta-bahir-dṛṣṭiḥ sa sarva-jña-śiromaṇiḥ jñātvā taṁ māthuraṁ vipraṁ kāmākhyā-deśa-vāsinam śrīman-madana-gopālo- pāsakaṁ ca samāgatam niḥsṛtya kuñjād utthāpya natvāliṅgya nyaveśayat TRANSLATION This young cowherd was... more
In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations on Śrī Rāma-navamī, the appearance day of Lord Rāmacandra.
In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations from his recent studies.
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 85 tatrāsādhāraṇaṁ harṣaṁ lapsyase mat-prasādataḥ vilambaṁ pathi kutrāpi mā kuruṣva kathañcana TRANSLATION “By My mercy, there you will obtain extraordinary... more
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 76 manye ’thāpi madīyo ’yaṁ na bhavej jagad-īśvaraḥ nāsti tal-lakṣaṇaṁ māgha- māhātmyādau śrutaṁ hi yat TRANSLATION “Still, I cannot imagine... more
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 77 gopārbha-vargaiḥ sakhibhir vane sa gā vaṁśī-mukho rakṣati vanya-bhūṣaṇaḥ gopāṅganā-varga-vilāsa-lampaṭo dharmaṁ satāṁ laṅghayatītaro yathā TRANSLATION “With His many cowherd friends,... more
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 65 śrī-vaiṣṇavā ūcuḥ sadā sarvatra vasati bahiś cāntaś ca sa prabhuḥ kaścin na sadṛśas tena kathañcid vidyate kvacit TRANSLATION The holy... more